UPI - agniveerupi@sbi, agniveer.eazypay@icici
PayPal - [email protected]

Agniveer® is serving Dharma since 2008. This initiative is NO WAY associated with the defence forces scheme launched by Indian Govt in 2022

UPI
agniveerupi@sbi,
agniveer.eazypay@icici

Agniveer® is serving Dharma since 2008. This initiative is NO WAY associated with the defence forces scheme launched by Indian Govt in 2022

संस्कृतशिक्षण – 33

लृङ् लकार अभ्यास

भू धातु , लृङ् लकार

अभविष्यत् अभविष्यताम् अभविष्यन्
अभविष्यः अभविष्यतम् अभविष्यत
अभविष्यम् अभविष्याव अभविष्याम

भक्ष् (खाना) धातु, लृङ् लकार

अभक्षयिष्यत् अभक्षयिष्यताम् अभक्षयिष्यन्
अभक्षयिष्यः अभक्षयिष्यतम् अभक्षयिष्यत
अभक्षयिष्यम् अभक्षयिष्याव अभक्षयिष्याम

पा (पीना) धातु, लृङ् लकार

अपास्यत् अपास्यताम् अपास्यन्
अपास्यः अपास्यतम् अपास्यत
अपास्यम् अपास्याव अपास्याम
________________________________________

शब्दकोश :
========

‘दुग्ध’ के पर्यायवाची शब्द –
१] दुग्धम् (नपुंसकलिंग )
२] क्षीरम् (नपुंसकलिंग )
३] पयस् (नपुंसकलिंग )
४] उधस्यम् (नपुंसकलिंग )

दूध से बनी वस्तुओं का नाम-
१] पयस्यम् (नपुंसकलिंग )
घी के पर्यायवाची शब्द –
१] घृतम् (नपुंसकलिंग )
२] आज्यम् (नपुंसकलिंग )
३] हविः { हविष् } (नपुंसकलिंग )
४] सर्पिः { सर्पिष् } (नपुंसकलिंग )

मक्खन के नाम –
१] नवनीतम् (नपुंसकलिंग )
२] नवोद्धृतम् (नपुंसकलिंग )

एक दिन के बासी दूध से निकाले गए घी का नाम-
१] हैयङ्गवीनम् (नपुंसकलिङ्ग)
गोरस (मठ्ठे) के नाम –
१] दण्डाहतम् (नपुंसकलिंग )
२] कालशेयम् (नपुंसकलिंग )
३] अरिष्टम् (नपुंसकलिंग )
४] गोरसः (पुँल्लिंग )
५] तक्रम् (नपुंसकलिंग )
६] उदश्वित् (नपुंसकलिंग )
७] मथितम् (नपुंसकलिंग )
______________________________________

वाक्य अभ्यास :
============

यदि वह दूध पीता तो मोटा हो जाता।
= यदि असौ क्षीरम् अपास्यत् तर्हि स्थूलः अभविष्यत्।
यदि तुम घी खाते तो बलवान् होते ।
= यदि त्वं घृतम् अभक्षयिष्यः तर्हि बलवान् अभविष्यः ।
यदि घर में घी होता तो खाता।
= गृहे आज्यम् अभविष्यत् चेत् तर्हि अभक्षयिष्यम्।
यदि वे छाछ पीते तो उनका दाह ठीक हो जाता।
= यदि अमी कालशेयम् अपास्यन् तर्हि तेषां दाहः सुष्ठु अभविष्यत्।
यदि तुम मक्खन खाते तो पुष्ट हो जाते।
= यदि त्वं नवनीतम् अभक्षयिष्यः तर्हि पुष्टः अभविष्यः।
तुम सब यदि दूध पीते तो दुर्बलता न होती।
= यूयं यदि पयः अपास्यत तर्हि दौर्बल्यं न अभविष्यत्।
यदि मैं लवण युक्त छाछ पीता तो मन्दाग्नि न होती।
= यदि अहं लवणान्वितं तक्रम् अपास्यम् तर्हि मन्दाग्निः न अभविष्यत्।
यदि तुम दोनों भी छाछ पीते तो हृदयशूल न होता।
= यदि युवाम् अपि गोरसम् अपास्यतम् तर्हि हृदयशूलः न अभविष्यत्।
हम दोनों के घर गाय होती तो छाछ भी होता।
= यदि आवयोः गृहे धेनुः अभविष्यत् तर्हि तक्रम् अपि अभविष्यत्।
यदि हम दोनों घर में होते तो मक्खन खाते।
= यदि आवां भवने अभविष्याव तर्हि नवोद्धृतम् अभक्षयिष्याव।
हम सब वहाँ होते तो दूध से बनी वस्तुएँ खाते।
= वयं तत्र अभविष्याम तर्हि पयस्यम् अभक्षयिष्याम।
तुम होते तो तुम भी खाते।
= त्वम् अभविष्यः तर्हि त्वम् अपि अभक्षयिष्यः।
यदि घर में घी होता तो बच्चे बुद्धिमान् होते।
= यदि गृहे सर्पिः अभविष्यत् तर्हि बालाः मेधाविनः अभविष्यन्।
हमारे देश में गोरक्षा होती तो कुपोषण न होता।
= अस्माकं देशे यदि गोरक्षा अभविष्यत् तर्हि कुपोषणं न अभविष्यत्।
सोंठ और सेंधा नमक से युक्त छाछ पीते तो वात रोग न होता।
= शुण्ठीसैन्धवयुतं तक्रम् अपास्यः तर्हि वातरोगः न अभविष्यत्।
हींग और जीरा युक्त छाछ पीते तो अर्शरोग न होता।
= हिङ्गुजीरयुतं मथितम् अपास्यः तर्हि अर्शः न अभविष्यत्।
________________________________________

श्लोक :
=====

न तक्रसेवी व्यथते कदाचित्
न तक्रदग्धाः प्रभवन्ति रोगाः।
यथा सुराणाममृतं सुखाय
तथा नराणां भुवि तक्रमाहुः ॥

छाछ का सेवन करने वाला कभी व्यथित नहीं होता, छाछ द्वारा दूर हुए रोग पुनः नहीं होते। जैसे देवताओं के सुख लिए अमृत होता है उसी प्रकार मनुष्यों के लिए धरती पर छाछ को (अमृततुल्य) कहा गया है।

॥ शिवोऽवतु ॥
#अग्निवीर #Agniveer #অগ্নিবীর #અગ્નિવીર #Agniveersanskrit #Revivingsanskrit
– श्यामकिशोर मिश्र

Agniveer
Agniveer
Vedic Dharma, honest history, genuine human rights, impactful life hacks, honest social change, fight against terror, and sincere humanism.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

0FansLike
0FollowersFollow
91,924FollowersFollow
0SubscribersSubscribe
Give Aahuti in Yajnaspot_img

Related Articles

Categories